Go to Vanipedia | Go to Vanisource | Go to Vanimedia


Vaniquotes - the compiled essence of Vedic knowledge


If the man who blasphemed Sri Caitanya Mahaprabhu is killed, his sinful action may be atoned: Difference between revisions

(Created page with "<div id="compilation"> <div id="facts"> {{terms|"If the man who blasphemed Śrī Caitanya Mahāprabhu is killed, his sinful action may be atoned"}} {{notes|}} {{compiler|Hanum...")
 
No edit summary
 
Line 10: Line 10:
{{total|1}}
{{total|1}}
{{toc right}}
{{toc right}}
[[Category:Man]]
[[Category:Who]]
[[Category:Blaspheming Caitanya]]
[[Category:Blaspheming Caitanya]]
[[Category:Kill]]
[[Category:Killing Men]]
[[Category:Sinful Actions]]
[[Category:Sinful Actions]]
[[Category:May Be]]
[[Category:May Be]]
[[Category:Atonement]]
[[Category:Atonement]]
[[Category:Sri Caitanya-caritamrta, Madhya-lila Chapter 15 - The Lord Accepts Prasadam at the House of Sarvabhauma Bhattacarya]]
[[Category:Sri Caitanya-caritamrta, Madhya-lila Chapter 15 - The Lord Accepts Prasadam at the House of Sarvabhauma Bhattacarya]]
[[Category:Sri Caitanya-caritamrta - 62 Chapters]]
[[Category:Sri Caitanya-caritamrta, Madhya-lila 25 Chapters]]
</div>
</div>
<div id="section">
<div id="section">
Line 27: Line 27:
<div class="quote">
<div class="quote">
<div class="quote_heading">
<div class="quote_heading">
“If the man who blasphemed Śrī Caitanya Mahāprabhu is killed, his sinful action may be atoned.”.
“If the man who blasphemed Śrī Caitanya Mahāprabhu is killed, his sinful action may be atoned.”
</div>
</div>


Line 40: Line 40:


<div class="quote_verse">
<div class="quote_verse">
:yo hi bhāgavataṁ lokam upahāsaṁ nṛpottama</dd><dd>karoti tasya naśyanti artha-dharma-yaśaḥ-sutāḥ</dd><dd>nindāṁ kurvanti ye mūḍhā vaiṣṇavānāṁ mahātmanām</dd><dd>patanti pitṛbhiḥ sārdhaṁ mahā-raurava-saṁjñite</dd><dd>hanti nindati vai dveṣṭi vaiṣṇavān nābhinandati</dd><dd>krudhyate yāti no harṣaṁ darśane patanāni ṣaṭ
:yo hi bhāgavataṁ lokam upahāsaṁ nṛpottama  
:karoti tasya naśyanti artha-dharma-yaśaḥ-sutāḥ  
:nindāṁ kurvanti ye mūḍhā vaiṣṇavānāṁ mahātmanām  
:patanti pitṛbhiḥ sārdhaṁ mahā-raurava-saṁjñite  
:hanti nindati vai dveṣṭi vaiṣṇavān nābhinandati  
:krudhyate yāti no harṣaṁ darśane patanāni ṣaṭ
</div>
</div>


Line 46: Line 51:


<div class="quote_verse">
<div class="quote_verse">
:kara-patraiś ca phālyante su-tīvrair yama-śāsanaiḥ</dd><dd>nindāṁ kurvanti ye pāpā vaiṣṇavānāṁ mahātmanām
:kara-patraiś ca phālyante su-tīvrair yama-śāsanaiḥ  
:nindāṁ kurvanti ye pāpā vaiṣṇavānāṁ mahātmanām
</div>
</div>


Line 52: Line 58:


<div class="quote_verse">
<div class="quote_verse">
:ye nindanti hṛṣīkeśaṁ tad-bhaktaṁ puṇya-rūpiṇam</dd><dd>śata-janmārjitaṁ puṇyaṁ teṣāṁ naśyati niścitam</dd><dd>te pacyante mahā-ghore kumbhīpāke bhayānake</dd><dd>bhakṣitāḥ kīṭa-saṅghena yāvac candra-divākarau</dd><dd>śrī-viṣṇor avamānanād gurutaraṁ śrī-vaiṣṇavollaṅghanam</dd><dd>tadīya-dūṣaka-janān na paśyet puruṣādhamān</dd><dd>taiḥ sārdhaṁ vañcaka-janaiḥ saha-vāsaṁ na kārayet
:ye nindanti hṛṣīkeśaṁ tad-bhaktaṁ puṇya-rūpiṇam  
:śata-janmārjitaṁ puṇyaṁ teṣāṁ naśyati niścitam  
:te pacyante mahā-ghore kumbhīpāke bhayānake  
:bhakṣitāḥ kīṭa-saṅghena yāvac candra-divākarau  
:śrī-viṣṇor avamānanād gurutaraṁ śrī-vaiṣṇavollaṅghanam  
:tadīya-dūṣaka-janān na paśyet puruṣādhamān  
:taiḥ sārdhaṁ vañcaka-janaiḥ saha-vāsaṁ na kārayet
</div>
</div>



Latest revision as of 10:53, 17 February 2023

Expressions researched:
"If the man who blasphemed Śrī Caitanya Mahāprabhu is killed, his sinful action may be atoned"

Sri Caitanya-caritamrta

CC Madhya-lila

“If the man who blasphemed Śrī Caitanya Mahāprabhu is killed, his sinful action may be atoned.”

If the man who blasphemed Śrī Caitanya Mahāprabhu is killed, his sinful action may be atoned.”

The Hari-bhakti-vilāsa cites the following quotation from the Skanda Purāṇa concerning the blaspheming of a Vaiṣṇava:

yo hi bhāgavataṁ lokam upahāsaṁ nṛpottama
karoti tasya naśyanti artha-dharma-yaśaḥ-sutāḥ
nindāṁ kurvanti ye mūḍhā vaiṣṇavānāṁ mahātmanām
patanti pitṛbhiḥ sārdhaṁ mahā-raurava-saṁjñite
hanti nindati vai dveṣṭi vaiṣṇavān nābhinandati
krudhyate yāti no harṣaṁ darśane patanāni ṣaṭ

In a conversation between Mārkaṇḍeya and Bhagīratha, it is said, “My dear King, one who derides an exalted devotee loses the results of his pious activities, his opulence, his reputation and his sons. Vaiṣṇavas are all great souls. Whoever blasphemes them falls down to the hell known as Mahāraurava, accompanied by his forefathers. Whoever kills or blasphemes a Vaiṣṇava and whoever is envious of a Vaiṣṇava or angry with him, or whoever does not offer him obeisances or feel joy upon seeing him, certainly falls into a hellish condition.”Also, the Hari-bhakti-vilāsa (10.314) gives the following quotation from the Dvārakā-māhātmya:

kara-patraiś ca phālyante su-tīvrair yama-śāsanaiḥ
nindāṁ kurvanti ye pāpā vaiṣṇavānāṁ mahātmanām

In a conversation between Prahlāda Mahārāja and Bali Mahārāja, it is said, “Those sinful people who blaspheme Vaiṣṇavas, who are all great souls, are subjected very severely to the punishment offered by Yamarāja.”In his Bhakti-sandarbha (313), Jīva Gosvāmī quotes this statement concerning the blaspheming of Lord Viṣṇu:

ye nindanti hṛṣīkeśaṁ tad-bhaktaṁ puṇya-rūpiṇam
śata-janmārjitaṁ puṇyaṁ teṣāṁ naśyati niścitam
te pacyante mahā-ghore kumbhīpāke bhayānake
bhakṣitāḥ kīṭa-saṅghena yāvac candra-divākarau
śrī-viṣṇor avamānanād gurutaraṁ śrī-vaiṣṇavollaṅghanam
tadīya-dūṣaka-janān na paśyet puruṣādhamān
taiḥ sārdhaṁ vañcaka-janaiḥ saha-vāsaṁ na kārayet

“‘One who criticizes Lord Viṣṇu and His devotees loses all the benefits accrued in a hundred pious births. Such a person rots in the Kumbhīpāka hell and is bitten by worms as long as the sun and moon exist. One should therefore not even see the face of a person who blasphemes Lord Viṣṇu and His devotees. Never try to associate with such persons.’”