Srila Prabhupada reciting BG chapter 16 verses
From Vaniquotes
BG chapter 01 | BG chapter 02 | BG chapter 03 | BG chapter 04 | BG chapter 05 | BG chapter 06 | BG chapter 07 | BG chapter 08 | BG chapter 09
BG chapter 10 | BG chapter 11 | BG chapter 12 | BG chapter 13 | BG chapter 14 | BG chapter 15 | BG chapter 16 | BG chapter 17 | BG chapter 18
BG 16.5
- daivī sampad vimokṣāya
- nibandhāyāsurī matā
- mā śucaḥ sampadaṁ daivīm
- abhijāto 'si pāṇḍava
BG 16.7
- pravṛttiṁ ca nivṛttiṁ ca
- janā na vidur āsurāḥ
- na śaucaṁ nāpi cācāro
- na satyaṁ teṣu vidyate
- pravṛttiṁ ca nivṛttiṁ ca
- janā na vidur āsurāḥ
- na śaucaṁ nāpi cācāro
- na satyaṁ teṣu vidyate
BG 16.8
- asatyam apratiṣṭhaṁ te
- jagad āhur anīśvaram
- aparaspara-sambhūtaṁ
- kim anyat kāma-haitukam
- asatyam apratiṣṭhaṁ te
- jagad āhur anīśvaram
- aparaspara-sambhūtaṁ
- kim anyat kāma-haitukam
BG 16.9
- etāṁ dṛṣṭim avaṣṭabhya
- naṣṭātmānaḥ alpa-buddhayaḥ
- prabhavanty ugra-karmāṇaḥ
- kṣayāya jagataḥ ahitāḥ