Srila Prabhupada reciting BG chapter 18 verses
From Vaniquotes
BG chapter 01 | BG chapter 02 | BG chapter 03 | BG chapter 04 | BG chapter 05 | BG chapter 06 | BG chapter 07 | BG chapter 08 | BG chapter 09
BG chapter 10 | BG chapter 11 | BG chapter 12 | BG chapter 13 | BG chapter 14 | BG chapter 15 | BG chapter 16 | BG chapter 17 | BG chapter 18
Contents
BG 18.54
- brahma-bhūtaḥ prasannātmā
- na śocati na kāṅkṣati
- samaḥ sarveṣu bhūteṣu
- mad-bhaktiṁ labhate parām
- brahma-bhūtaḥ prasannātmā
- na śocati na kāṅkṣati
- samaḥ sarveṣu bhūteṣu
- mad-bhaktiṁ labhate parām
- brahma-bhūtaḥ prasannātmā
- na śocati na kāṅkṣati
- samaḥ sarveṣu bhūteṣu
- mad-bhaktiṁ labhate parām
BG 18.55
- bhaktyā mām abhijānāti
- yāvān yaś cāsmi tattvataḥ
- tato māṁ tattvato jñātvā
- viśate tad-anantaram
BG 18.61
- īśvaraḥ sarva-bhūtānāṁ
- hṛd-deśe 'rjuna tiṣṭhati
- bhrāmayan sarva-bhūtāni
- yantrārūḍhāni māyayā
- īśvaraḥ sarva-bhūtānāṁ
- hṛd-deśe 'rjuna tiṣṭhati
- bhrāmayan sarva-bhūtāni
- yantrārūḍhāni māyayā
- īśvaraḥ sarva-bhūtānāṁ
- hṛd-deśe 'rjuna tiṣṭhati
- bhrāmayan sarva-bhūtāni
- yantrārūḍhāni māyayā
BG 18.66
- sarva-dharmān parityajya
- mām ekaṁ śaraṇaṁ vraja
- ahaṁ tvāṁ sarva-pāpebhyo
- mokṣayiṣyāmi mā śucaḥ