Srila Prabhupada reciting BG chapter 02 verses
From Vaniquotes
BG chapter 01 | BG chapter 02 | BG chapter 03 | BG chapter 04 | BG chapter 05 | BG chapter 06 | BG chapter 07 | BG chapter 08 | BG chapter 09 |
BG chapter 10 | BG chapter 11 | BG chapter 12 | BG chapter 13 | BG chapter 14 | BG chapter 15 | BG chapter 16 | BG chapter 17 | BG chapter 18 |
BG 2.1
- taṁ tathā kṛpayāviṣṭam
- aśru-pūrṇākulekṣaṇam
- viṣīdantam idaṁ vākyam
- uvāca madhusūdanaḥ
- taṁ tathā kṛpayāviṣṭam
- aśru-pūrṇākulekṣaṇam
- viṣīdantam idaṁ vākyam
- uvāca madhusūdanaḥ
BG 2.2
- kutas tvā kaśmalam idaṁ
- viṣame samupasthitam
- anārya-juṣṭam asvargyam
- akīrti-karam arjuna
BG 2.3
- klaibyaṁ mā sma gamaḥ pārtha
- naitat tvayy upapadyate
- kṣudraṁ hṛdaya-daurbalyaṁ
- tyaktvottiṣṭha parantapa
- klaibyaṁ mā sma gamaḥ pārtha
- naitat tvayy upapadyate
- kṣudraṁ hṛdaya-daurbalyaṁ
- tyaktvottiṣṭha parantapa
BG 2.4
- kathaṁ bhīṣmam ahaṁ saṅkhye
- droṇaṁ ca madhusūdana
- iṣubhiḥ pratiyotsyāmi
- pūjārhāv ari-sūdana
- kathaṁ bhīṣmam ahaṁ saṅkhye
- droṇaṁ ca madhusūdana
- iṣubhiḥ pratiyotsyāmi
- pūjārhāv ari-sūdana
BG 2.5
- gurūn ahatvā hi mahānubhāvān
- śreyo bhoktuṁ bhaikṣyam apīha loke
- hatvārtha-kāmāṁs tu gurūn ihaiva
- bhuñjīya bhogān rudhira-pradigdhān
BG 2.6
- na caitad vidmaḥ kataran no garīyo
- yad vā jayema yadi vā no jayeyuḥ
- yān eva hatvā na jijīviṣāmas
- te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ
- na caitad vidmaḥ kataran no garīyo
- yad vā jayema yadi vā no jayeyuḥ
- yān eva hatvā na jijīviṣāmas
- te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ
BG 2.7
- kārpaṇya-doṣopahata-svabhāvaḥ
- pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ
- yac chreyaḥ syān niścitaṁ brūhi tan me
- śiṣyas te 'haṁ śādhi māṁ tvāṁ prapannam
- kārpaṇya-doṣopahata-svabhāvaḥ
- pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ
- yac chreyaḥ syān niścitaṁ brūhi tan me
- śiṣyas te 'haṁ śādhi māṁ tvāṁ prapannam
BG 2.8
- na hi prapaśyāmi mamāpanudyād
- yac chokam ucchoṣaṇam indriyāṇām
- avāpya bhūmāv asapatnam ṛddhaṁ
- rājyaṁ surāṇām api cādhipatyam
- na hi prapaśyāmi mamāpanudyād
- yac chokam ucchoṣaṇam indriyāṇām
- avāpya bhūmāv asapatnam ṛddhaṁ
- rājyaṁ surāṇām api cādhipatyam
BG 2.9
- evam uktvā hṛṣīkeśaṁ
- guḍākeśaḥ parantapaḥ
- na yotsya iti govindam
- uktvā tūṣṇīṁ babhūva ha
- evam uktvā hṛṣīkeśaṁ
- guḍākeśaḥ parantapaḥ
- na yotsya iti govindam
- uktvā tūṣṇīṁ babhūva ha
BG 2.10
- tam uvāca hṛṣīkeśaḥ
- prahasann iva bhārata
- senayor ubhayor madhye
- viṣīdantam idaṁ vacaḥ
- tam uvāca hṛṣīkeśaḥ
- prahasann iva bhārata
- senayor ubhayor madhye
- viṣīdantam idaṁ vacaḥ
BG 2.11
- aśocyān anvaśocas tvaṁ
- prajñā-vādāṁś ca bhāṣase
- gatāsūn agatāsūṁś ca
- nānuśocanti paṇḍitāḥ
- śrī-bhagavān uvāca
- aśocyān anvaśocas tvaṁ
- prajñā-vādāṁś ca bhāṣase
- gatāsūn agatāsūṁś ca
- nānuśocanti paṇḍitāḥ
- aśocyān anvaśocas tvaṁ
- prajñā-vādāṁś ca bhāṣase
- gatāsūn agatāsūṁś ca
- nānuśocanti paṇḍitāḥ
- śrī-bhagavān uvāca
- aśocyān anvaśocas tvaṁ
- prajñā-vādāṁś ca bhāṣase
- gatāsūn agatāsūṁś ca
- nānuśocanti paṇḍitāḥ
- śrī-bhagavān uvāca
- aśocyān anvaśocas tvaṁ
- prajñā-vādāṁś ca bhāṣase
- gatāsūn agatāsūṁś ca
- nānuśocanti paṇḍitāḥ
- śrī-bhagavān uvāca
- aśocyān anvaśocas tvaṁ
- prajñā-vādāṁś ca bhāṣase
- gatāsūn agatāsūṁś ca
- nānuśocanti paṇḍitāḥ
BG 2.12
- na tv evāhaṁ jātu nāsaṁ
- na tvaṁ neme janādhipāḥ
- na caiva na bhaviṣyāmaḥ
- sarve vayam ataḥ param
BG 2.13
- dehino 'smin yathā dehe
- kaumāraṁ yauvanaṁ jarā
- tathā dehāntara-prāptir
- dhīras tatra na muhyati
- dehino 'smin yathā dehe
- kaumāraṁ yauvanaṁ jarā
- tathā dehāntara-prāptir
- dhīras tatra na muhyati
- dehino 'smin yathā dehe
- kaumāraṁ yauvanaṁ jarā
- tathā dehāntara-prāptir
- dhīras tatra na muhyati
- dehino 'smin yathā dehe
- kaumāraṁ yauvanaṁ jarā
- tathā dehāntara-prāptir
- dhīras tatra na muhyati
BG 2.14
- mātrā-sparśās tu kaunteya
- śītoṣṇa-sukha-duḥkha-dāḥ
- āgamāpāyino 'nityās
- tāṁs titikṣasva bhārata
- mātrā-sparśās tu kaunteya
- śītoṣṇa-sukha-duḥkha-dāḥ
- āgamāpāyino 'nityās
- tāṁs titikṣasva bhārata
BG 2.15
- yaṁ hi na vyathayanty ete
- puruṣaṁ puruṣarṣabha
- sama-duḥkha-sukhaṁ dhīraṁ
- so 'mṛtatvāya kalpate
BG 2.16
- nāsato vidyate bhāvo
- nābhāvo vidyate sataḥ
- ubhayor api dṛṣṭo 'ntas
- tv anayos tattva-darśibhiḥ
BG 2.17
- avināśi tu tad viddhi
- yena sarvam idaṁ tatam
- vināśam avyayasyāsya
- na kaścit kartum arhati
- avināśi tu tad viddhi
- yena sarvam idaṁ tatam
- vināśam avyayasyāsya
- na kaścit kartum arhati
BG 2.18
- antavanta ime dehā
- nityasyoktāḥ śarīriṇaḥ
- anāśino 'prameyasya
- tasmād yudhyasva bhārata
BG 2.19
- ya enaṁ vetti hantāraṁ
- yaś cainaṁ manyate hatam
- ubhau tau na vijānīto
- nāyaṁ hanti na hanyate
BG 2.20
- na jāyate mriyate vā kadācin
- nāyaṁ bhūtvā bhavitā vā na bhūyaḥ
- ajo nityaḥ śāśvato 'yaṁ purāṇo
- na hanyate hanyamāne śarīre
BG 2.22
- vāsāṁsi jīrṇāni yathā vihāya
- navāni gṛhṇāti naro 'parāṇi
- tathā śarīrāṇi vihāya jīrṇāny
- anyāni saṁyāti navāni dehī
BG 2.41
- vyavasāyātmikā buddhir
- ekeha kuru-nandana
- bahu-śākhā hy anantāś ca
- buddhayo 'vyavasāyinām