Go to Vanipedia | Go to Vanisource | Go to Vanimedia


Vaniquotes - the compiled essence of Vedic knowledge


Understanding Krishna Is Everything - Prabhupada 0025



741111 - Lecture SB 03.25.11 - Bombay

Bahūnāṁ janmanām ante jñānavān māṁ prapadyate (BG 7.19). After many, many births' struggling, when one comes to real perfection of knowledge, he surrenders to Kṛṣṇa. Why? Vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ (BG 7.19). Because at that time he understands perfectly that Vāsudeva, Kṛṣṇa, is everything. This is Bhagavad-gītā lesson. Bhūmir āpo 'nalo vāyuḥ khaṁ mano buddhir eva ca prakṛtir bhinnā me aṣṭadhā (BG 7.4). Apareyam itas tu viddhi me prakṛtiṁ parām, jīva-bhūtāṁ mahā . . . (BG 7.5). Everything is Kṛṣṇa's energy. Everything is Kṛṣṇa's energy. Sarvedam akhilaṁ jagat. Parasya brahmaṇaḥ śaktiḥ. Parasya brahmaṇaḥ śaktiḥ (Viṣṇu Purāṇa 1.22.52).