Go to Vanipedia | Go to Vanisource | Go to Vanimedia


Vaniquotes - the compiled essence of Vedic knowledge


Srila Prabhupada reciting BG chapter 04 verses

Revision as of 16:27, 6 December 2014 by Sahadeva (talk | contribs) (Created page with "Category:Srila Prabhupada Reciting BG Verses Around the World <div class="center"> '''BG chapter 01''' | '''Srila Pra...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)



BG 4.1


Invalid source, must be from amazon or causelessmery.com
imaṁ vivasvate yogaṁ
proktavān aham avyayam
vivasvān manave prāha
manur ikṣvākave 'bravīt

Invalid source, must be from amazon or causelessmery.com
imaṁ vivasvate yogaṁ
proktavān aham avyayam
vivasvān manave prāha
manur ikṣvākave 'bravīt


BG 4.7


Invalid source, must be from amazon or causelessmery.com
yadā yadā hi dharmasya
glānir bhavati bhārata
abhyutthānam adharmasya
tadātmānaṁ sṛjāmy aham

Invalid source, must be from amazon or causelessmery.com
yadā yadā hi dharmasya
glānir bhavati bhārata
abhyutthānam adharmasya
tadātmānaṁ sṛjāmy aham

Invalid source, must be from amazon or causelessmery.com
yadā yadā hi dharmasya
glānir bhavati bhārata
abhyutthānam adharmasya
tadātmānaṁ sṛjāmy aham


BG 4.8


Invalid source, must be from amazon or causelessmery.com
paritrāṇāya sādhūnāṁ
vināśāya ca duṣkṛtām
dharma-saṁsthāpanārthāya
sambhavāmi yuge yuge

Invalid source, must be from amazon or causelessmery.com
paritrāṇāya sādhūnāṁ
vināśāya ca duṣkṛtām
dharma-saṁsthāpanārthāya
sambhavāmi yuge yuge


BG 4.9


Invalid source, must be from amazon or causelessmery.com
janma karma ca me divyam
evaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punar janma
naiti mām eti so 'rjuna


BG 4.19


Invalid source, must be from amazon or causelessmery.com
yasya sarve samārambhāḥ
kāma-saṅkalpa-varjitāḥ
jñānāgni-dagdha-karmāṇaṁ
tam āhuḥ paṇḍitaṁ budhāḥ


BG 4.34


Invalid source, must be from amazon or causelessmery.com
tad viddhi praṇipātena
paripraśnena sevayā
upadekṣyanti te jñānaṁ
jñāninas tattva-darśinaḥ

Invalid source, must be from amazon or causelessmery.com
tad viddhi praṇipātena
paripraśnena sevayā
upadekṣyanti te jñānaṁ
jñāninas tattva-darśinaḥ