Go to Vanipedia | Go to Vanisource | Go to Vanimedia


Vaniquotes - the compiled essence of Vedic knowledge


Srila Prabhupada reciting BG chapter 15 verses

Revision as of 14:03, 24 March 2018 by Sahadeva (talk | contribs) (Text replacement - "Category:Srila Prabhupada Reciting BG Verses Around the World" to "Category:Prabhupada Reciting BG Verses Around the World")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)



BG 15.6


na tad bhāsayate sūryo
na śaśāṅko na pāvakaḥ
yad gatvā na nivartante
tad dhāma paramaṁ mama


BG 15.7


mamaivāṁśo jīva-loke
jīva-bhūtaḥ sanātanaḥ
manaḥ ṣaṣṭhānīndriyāṇi
prakṛti-sthāni karṣati


BG 15.15


sarvasya cāhaṁ hṛdi sanniviṣṭo
mattaḥ smṛtir jñānam apohanaṁ ca
vedaiś ca sarvair aham eva vedyo
vedānta-vid vedānta-kṛd ca aham