Go to Vanipedia | Go to Vanisource | Go to Vanimedia


Vaniquotes - the compiled essence of Vedic knowledge


Srila Prabhupada reciting BG chapter 09 verses

Revision as of 14:03, 24 March 2018 by Sahadeva (talk | contribs) (Text replacement - "Category:Srila Prabhupada Reciting BG Verses Around the World" to "Category:Prabhupada Reciting BG Verses Around the World")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)



BG 9.4


mayā tatam idaṁ sarvaṁ
jagad avyakta-mūrtinā
mat-sthāni sarva-bhūtāni
na cāhaṁ teṣv avasthitaḥ

mayā tatam idaṁ sarvaṁ
jagad avyakta-mūrtinā
mat-sthāni sarva-bhūtāni
na cāhaṁ teṣv avasthitaḥ

mayā tatam idaṁ sarvaṁ
jagad avyakta-mūrtinā
mat-sthāni sarva-bhūtāni
na haṁ teṣv avasthitaḥ


BG 9.10


mayādhyakṣeṇa prakṛtiḥ
sūyate sa-carācaram
hetunānena kaunteya
jagad viparivartate


BG 9.14


satataṁ kīrtayanto māṁ
yatantaś ca dṛḍha-vratāḥ
namasyantaś ca māṁ bhaktyā
nitya-yuktā upāsate


BG 9.25


yānti deva-vratā devān
pitṟn yānti pitṛ-vratāḥ
bhūtejyā yānti bhūtāni
mad-yājino 'pi yānti mām